Bhagavadgita !

Chapter 11

Viswarupa Samdarsana Yoga

Slokas with meanings

Sanskrit text in Devanagari, Kannada, Gujarati, English , Telugu 

||om tat sat||

अर्जुन उवाच:
मदनुग्रहाय परमं गुह्यमध्यात्म संज्ञितम् |
यत्वयोक्तं वचस्तेन मोहोsयं विगतो मम ||1||

"My ignorance is gone as a result of those words You spoke out of compassion concerning the secret of the Self."

ओं श्रीकृष्णपरब्रह्मणे नमः
श्रीमद् भगवद्गीत
विश्वरूपसंदर्शनयोगः
एकादशोध्यायः

Arjuna listened attentively to Krishna talk about Rajavidya Rajaguhya Yoga which is the knowledge of Brahman not known to many. Delighted with the receptive Sishya, Krishna starts the dialogue in Vibhuti Yoga with the following:

भूय एव महाबाहो श्रुणुमे परमं वचः |
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ||10.01||

"Mighty armed one, who delights in my words, for your welfare, please listen to these excellent words which I will speak." ||10.01||

What did Krishna want to tell Arjuna? He wanted to tell him about the divine manifestations of Brahman. The revelation of Brahman's manifestations in Vibhuti Yoga reinforces the belief of devotees, which then enables them to focus only on Brahman without any distractions. Having detailed some, Krishna ends the revelations saying, "विष्टभ्याहमिदं कृत्स्नं एकांशेन स्थितो जगत्", which means that, "I pervade this entire universe with a part (of Myself)."

Having heard of the various manifestations and the final summation of his part of the whole universe, Arjuna wants to see that Universal Form. But before asking for his wish, Arjuna must acknowledge that he has fully imbibed that belief in Brahman. So Chapter 11 starts with Arjuna making this declaration.

Sloka 1

अर्जुन उवाच:
मदनुग्रहाय परमं गुह्यमध्यात्म संज्ञितम् |
यत्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ||1||

स॥ मदनुग्रहाय परमं गुह्यं अध्यात्म संज्ञितम् यत् वचः त्वया उक्तं तेन अयं मम मोहः विगतः ||1||

Sloka meanings:

मदनुग्रहाय - as a favor to me
परमं गुह्यम् - the most secret
अध्यात्म संज्ञितम् - pertaining to Self
यत् वचः त्वया उक्तं - those words said by You
तेन - by those words
अयं मम मोहः विगतः - this delusion of mine has disappeared

Sloka summary:

"This delusion of mine has departed because of the words, most secret and concerning the Self, spoken by You as favor to me." ||1||

Arjuna's attachment to his relatives and friends—the delusion that caused his sorrow—has now vanished. This is confirmed by his words: " मोहोयं विगतोमम," meaning "this delusion of mine has gone."

One can say that Bhagavan has given the nectar of the Gita to Arjuna, which, like medicine, removed Arjuna's ignorance. There are many lessons in this world. But not all lessons are a cure for the darkness of ignorance. The supreme and secret knowledge of Brahman is one that removes that ignorance. It is not knowledge that is easily delivered by masters to their disciples. Only when the disciple is tested and found ready can masters impart that knowledge. Here, Krishna gives the secret knowledge to his dear friend Arjuna, and through him to the whole world.

Sloka 2

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशोमया |
तत्त्वः कमलपत्राक्ष महात्म्यमपि चाव्ययम् ||2||

स॥ हि कमलपत्राक्ष! त्वत्तः भूतानां भव अप्ययौ विस्तरशः मया श्रुतौ | अव्ययं (नाश रहित ते) महात्म्यं अपि च (मया) श्रुतं ||2||

Sloka meanings:

कमलपत्राक्ष - one with eyes like lotus leaves
त्वत्तः - from You
भूतानां भव अप्ययौ - the origin and dissolution of beings
विस्तरशः मया श्रुतौ - in detail heard by me
अव्ययं महात्म्यं - inexhaustible divinity
च (मया) श्रुतं - also heard (by me)

Sloka summary:

"O Kamalapatraksha, I have heard from You in detail about the origin and dissolution of beings. I have also heard about Your inexhaustible divinity." ||2||

Sloka 3

एवमेतद्यथाऽऽत्थ त्वमात्मानं परमेश्वर |
द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ||3||

स॥ हे परमेश्वर! यथा त्वं आत्मानं अत्थ (अकथितम्) ऎवं एतत् (इति मम विश्वासं) | हे पुरुषोत्तम! ते ऐश्वरं रूपम् द्रष्टुं इच्चामि ||3||

Sloka meanings:

यथा त्वं - the manner in which You
आत्मानं अत्थ - spoke about Yourself
ऎवं एतत् - so it is (is my belief)
ते ऐश्वरं रूपम् - Your divine form
द्रष्टुं इच्चामि - I wish to see

Sloka summary:

"Purushottama, You are as You spoke of Yourself. O Supreme Lord, I wish to see Your divine form." ||3||

Sloka 4

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो |
योगेश्वर ततो मे त्वं दर्शयात्मान मव्ययम् ||4||

स॥ हे प्रभो! तत् (ते ऐश्वरं रूपम्) मया द्रष्टुं शक्यं इति मन्यसे ततः हे योगेश्वर! त्वं अव्ययम् (नाशरहित) आत्मानम् मे दर्शय ||4||

Sloka meanings:

तत् मया द्रष्टुं - that (form) to be seen by me
शक्यं इति मन्यसे - (if) You think is possible
अव्ययम् आत्मानम् - Your immutable Self नी नाशरहित स्वरूपमुनु
त्वं मे दर्शय - You please show

Sloka summary:

"O Prabho, if You think that it is possible to be seen by me, please show me Your immutable Self." ||4||

In the second chapter, Arjuna says to Krishna "शिष्यस्तेहं शाधिमाम्" ("I am Your disciple, order me"). Following the same strain of thought and with due respect, Arjuna now says, "यदि मन्यसे तत् शक्यं" ("if You think it is possible," show me Your Universal Self). This follows the protocol of the ancient days where a disciple asks with respect. This is not a demand but a request to be fulfilled if the master deems he is fit to see. In reply Krishna elaborates on His form in the next three Slokas.

Sloka 5

श्रीभगवानुवाच
पश्यमे पार्थ रूपाणि शतशोऽथ सहस्रशः |
नानाविधानि दिव्यानि नानावर्णाकृतीनि च ||5||

स॥ हे पार्थ! नानाविधानि दिव्यानि नानावर्णाकृतीनि च शतशः अथ सहश्रसः मे रूपाणि पश्य ||5||

Sloka meanings:

नानाविधानि दिव्यानि - of different kinds and divine
नानावर्णाकृतीनि च - of various color and shapes
शतशः अथ सहश्रसः - hundreds and thousands
मे रूपाणि पश्य - see My forms

Sloka summary:
"O Partha, see My hundreds and thousands of divine forms, of different kinds, of various colors and shapes." ||5||

Sloka 6

पश्यादित्यान् वसून् रुद्रानश्विनौ मरुतस्तथा |
बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ||6||

स॥ हे भारत! अदित्यान् वसून्, रुद्रान्, अश्विनौ मरुतः पश्य | तथा अदृष्टपूर्वाणि बहूनि आश्चर्याणि पश्य ||6||

Sloka meanings:

अदित्यान् वसून्, रुद्रान् – Adityas, Vasus, and Rudras
अश्विनौ मरुतः पश्य - the two Aswins and Maruths, see
अदृष्ट पूर्वाणि बहूनि - many not seen before
आश्चर्याणि पश्य - surprising things see

Sloka summary:

"O Bharata, see Adityas, Vasus, Rudras, the two Aswins, Maruths and many others. See many surprising things not seen before." ||6||

Here, Krishna refers to the twelve Adityas, eight Vasus, eleven Rudras, two Aswins and forty-nine Maruths in seven groups, also referred to as seven Maruts.

Sloka 7

इहैकस्थं जगत्कृत्स्नं पश्याद्य स चराचरं |
ममदेहे गुडाकेश यच्चान्यद्रष्टुमिच्चसि ||7||

स॥ हे गुडाकेश! कृत्स्नं जगत् सचराचरम् मम इह देहे एकस्थं अद्य पश्य | अन्यत् यत् द्रष्टुम् इच्छसि (तत् ) च (मम इह देहे एकस्थमद्य पश्य) ||7||

Sloka meanings:

कृत्स्नं जगत् सचराचरम् - the entire universe along with the moving and non-moving entities
मम इह देहे - in My body here
एकस्थं अद्य पश्य - see at one place
अन्यत् यत् द्रष्टुम् इच्छसि च - whatever else you want to see (that also see)

Sloka summary:

"O Gudakesa, see the entire universe along with the moving and non-moving entities at one place in My body, as well as whatever else you want to see." ||7||

Sloka 8

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुसा |
दिव्यं ददामि ते चक्षुः पश्यमे योगमैश्वरम् ||8||

स॥ अनेन स्वचक्षुसा एवतु मां द्रष्टुम् न शक्यसे | ते दिव्यं चक्षुः ददामि | आइश्वरम् मे योगम् पश्य ||8||

Sloka meanings:

अनेन स्वचक्षुसा एवतु - with these eyes of yours
मां द्रष्टुम् न शक्यसे - will not be able to see Me
ते दिव्यं चक्षुः ददामि - I am giving you divine eyes
ऐश्वरम् मे योगम् पश्य - see this majestic Yoga of Mine

Sloka summary:

"With these eyes of yours, you will not be able to see Me. I am giving you divine eyes. See this majestic Yoga of Mine." ||8||

Krishna tells Arjuna that he cannot see this amazing universe his human eyes. Then He gives Arjuna divine eyes to see.

Then Sanjay takes over to describe the divine form. The Slokas describing the divine form are wonderful to read.

Sloka 9

संजय उवाच:
एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः |
दर्शयामास पार्थाय परमं रूपमैश्वरम् ||9||

स॥ हे राजन्! महायोगेश्वरः हरिः एवम् उक्त्वा पार्थाय परमम् इश्वरम् रूपम् दर्शयामास ||9||

Sloka meanings:

राजन् - O King (Dhritarashtra)
महायोगेश्वरः हरिः एवम् उक्त्वा - Krishna who is a great Yogi, having said this (to Arjuna)
पार्थाय - to Arjuna
परमम् इश्वरम् रूपम् - the all-surpassing majestic form
दर्शयामास - showed

Sloka summary:

"O King (Dhritarashtra), Krishna who is a great Yogi, having said this to Arjuna, showed the all-surpassing majestic form." ||9||

Slokas 10-11

संजय उवाच:
अनेकवक्त्रनयनं अनेकाद्भुतदर्शनम् |
अनेक दिव्याभरणं दिव्यानेकोद्यतायुथम् ||10||
दिव्यमाल्यांबरधरं दिव्यगन्धानुलेपनम् |
सर्वाश्चर्यमयं देवं अनन्तं विश्वतो मुखम् ||11||

स॥ (भगवान् हरिः) अनेक वक्त्र नयनं अनेकाद्भुत दर्शनं अनेक दिव्याभरणम् दिव्यानेकोद्यतायुधम् दिव्यमालांबधरम् दिव्यगन्धानुलेपनम् सर्वाश्चर्यमयं देवम् अनन्तम् विश्वतोमुखम् (दर्शयामास) ||10, 11||

Sloka meanings:

अनेक वक्त्र नयनं - with many eyes and faces
अनेकाद्भुत दर्शनं - with many wonderful sights
अनेक दिव्याभरणम् - with many divine decorations
दिव्यानेकोद्यतायुधम् - with many uplifted divine weapons
दिव्यमाल्यांबरधरं - with divine garlands and apparel
दिव्यगन्धानुलेपनम् - anointed with divine scents
सर्वाश्चर्यमयं देवं - resplendent form filled with many wonders
अनन्तं विश्वतो मुखम् - limitless with faces on all sides

Sanjaya said:
"The resplendent form was limitless with faces on all sides, with many eyes and faces, with many wonderful sights, with many divine decorations, with many uplifted divine weapons, with divine garlands and apparel, anointed with divine scents, filled with many wonders." ||10, 11||

Sloka 12

दिविसूर्य सहस्रस्य भवेद्युगपदुत्थिता |
यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ||12||

स॥ दिवि सूर्य सहस्रस्य भाः युगपत् यदि उत्थिता भवेत् सा तस्यमहात्मनः भासः सादृशी स्यात् ||12||

Sloka meanings:

दिवि सूर्य सहस्रस्य भाः - the effulgence of a thousand suns in the sky
युगपत् - at one time
यदि उत्थिता भवेत् - if it were to arise
सा - that
तस्यमहात्मनः भासः सादृशी स्यात् - that might be similar to the radiance of that exalted one

Sloka summary:

"If the effulgence of a thousand suns were to arise in the sky at one time, that might be similar to the radiance of that exalted One." ||12||

Sloka 13

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा |
अपश्यद्देवदेवस्य शरीरे पाण्डवस्तथा ||13||

स॥ तदा पाण्डवः (अर्जुनः) अनेकथा प्रविभक्तम् कृत्स्नं जगत् देव देवस्य शरीरे एकस्थम् अपश्यत् ||13||

Sloka meanings:

तदा पाण्डवः - then Arjuna
अनेकथा प्रविभक्तम् - differentiated in many ways
कृत्स्नं जगत् - entire universe
देव देवस्य शरीरे एकस्थम् अपश्यत् - saw at one place in the body of the Lord of Lords

Sloka summary:

"Then Arjuna saw the entire universe differentiated in many ways at one place in the body of the Lord of Lords." ||13||

Sloka 14

ततः स विस्मयाविष्टो हृष्टरोमा धनंजयः |
प्रणम्य शिरसा देवं कृतांजलिरभाषत ||14||

स॥ ततः सः धनंजयः विस्मयाविष्ठः हृष्टरोमा देवम् शिरसा प्रणम्य कृतांजलिः अभाषत ||14||

Sloka meanings:

ततः सः धनंजयः - then Arjuna
विस्मयाविष्ठः हृष्टरोमा - wonderstruck with hairs standing on end
शिरसा प्रणम्य - bowing his head
कृतांजलिः अभाषत - spoke with folded hands

Sloka summary:

"Then Arjuna, wonderstruck with hairs standing on end, bowed his head, folded his hands, and spoke." ||14||

Sloka 15

अर्जुन उवाच:
पश्यामि देवांस्तव देव देहे
सर्वांस्तथा भूतविशेषसंज्ञान् |
ब्रह्माणमीशं कमलासनस्थं
ऋषींश्च सर्वानुरगांश्च दिव्यान् ||15||

स॥ देवा तव देहे सर्वान् देवान् तथा भूतविशेष संघान् (पश्यामि) कमलासनस्थं ईशं ब्रह्माणम् (पश्यामि) सर्वान् ऋषीन् च दिव्यान् उरगांश्च च पश्यामि ||15||

Sloka meanings:

देवा तव देहे सर्वान् देवान् पश्यामि - O God in Your body, I see all the Gods
तथा भूतविशेष संघान् - as also groups of different beings
कमलासनस्थं ईशं ब्रह्माणम् - Brahma, the ruler sitting on a lotus seat
सर्वान् ऋषीन् च - all Rishis also
दिव्यान् उरगान् च - and divine serpents

Sloka summary:

"O God, in Your body, I see all the Gods as also groups of different beings, Brahma the ruler sitting on a lotus seat, and also all the Rishis and divine serpents." ||15||

Sloka 16

अनेक बाहूदरवक्त्रनेत्रं
पश्यामि त्वां सर्वतोऽनन्तरूपम् |
नान्तं न मध्यं नपुनस्तवादिम्
पश्यामि विश्वेश्वर विश्वरूप ||16||

स॥ हे विश्वेश्वर! विश्वरूप! अनेकबाहूदरवक्त्रनेत्रम् अनन्त रूपम् त्वाम् सर्वतः पश्यामि | पुनः (तव) आदिम् नपश्यामि | मध्यं न (पश्यामि) | अन्तम् तु न (पश्यामि) ||16||

Sloka meanings:

अनेकबाहूदरवक्त्रनेत्रम् - with many arms, bellies, faces and eyes
अनन्त रूपम् - a form without an end
त्वाम् सर्वतः पश्यामि - I see You all over
पुनः (तव) आदिम् नपश्यामि - I am not able to see the beginning
मध्यं न (पश्यामि) - nor the middle
अन्तम् तु न (पश्यामि) - nor the end

Sloka summary:

"O Visveswara, I see You with many arms, bellies, faces and eyes, a form without an end. I see You all over, I am not able to see the beginning, nor the middle, nor the end." ||16||

Sloka 17

किरीटिनं गदिनं चक्रिणं च
तेजोराशिं सर्वतो दीप्तिमंतम् |
पश्यामि त्वां दुर्निरीक्ष्यं समन्ता
दीप्तानलार्कद्युति मप्रमेयम् ||17||

स॥ त्वाम् समन्तात् (सर्वतः) किरीटिनम् गदिनम् चक्रिणम् च तेजोराशिम् सर्वतः दीप्तिमंतम् दीप्तानलार्कद्युतिम् दुर्निरीक्ष्यं अप्रमेयं पश्यामि ||17||

Sloka meanings:

त्वाम् समन्तात् (सर्वतः) - I see You on all sides
किरीटिनम् गदिनम् चक्रिणम् च - one with a diadem, mace, and disc
तेजोराशिम् सर्वतः दीप्तिमंतम् - a mass of brilliance, glowing
दीप्तानलार्कद्युतिम् - with the brilliance of blazing fire and sun
दुर्निरीक्ष्यं - difficult to look at
अप्रमेयं - immeasurable
पश्यामि - see

Sloka summary:

"I see You with a diadem, mace and disc, a mass of brilliance, glowing all around with the brilliance of blazing fire and sun, difficult to look at and immeasurable." ||17||

Sloka 18

त्वमक्षरं परमं वेदितव्यं
त्वमस्य विश्वस्य परं निधानम् |
त्वा व्ययश्शाश्वत धर्मगोप्ता
सनातनस्त्वं पुरुषो मतो मे ||18||

स॥ त्वम् वेदितव्यं परमं अक्षरम् (परब्रह्मं) | त्वं अस्य विश्वस्य परं निधानम् (अधारभूतः) | त्वं अव्ययः (नाशरहितः) | (त्वं) शाश्वत धर्मगोप्ता | त्वं सनातनः पुरुषः इति मे मतिः ||18||

Sloka meanings:

त्वम् वेदितव्यं - You are the one to be known
परमं अक्षरम् (परब्रह्मं) - Supreme Imperishable
त्वं अस्य विश्वस्य - You are for this universe
परं निधानम् - the ultimate refuge
त्वं अव्ययः - You are imperishable
शाश्वत धर्मगोप्ता - protector of eternal righteousness
त्वं सनातनः पुरुषः - You are the eternal Person
इति मे मतिः - I think

Sloka summary:

"You are the one to be known, Supreme Imperishable. You are for this universe the ultimate refuge. You are imperishable, protector of eternal righteousness. I deem You to be that eternal Person." ||18||

Sloka 19

अनादि मध्यान्तमनन्तवीर्यं
अनन्तबाहुं शशिसूर्यनेत्रम् |
पश्यामित्वां दीप्तहुताशवक्त्रं
स्वतेजसा विश्वमिदं तपन्तम् ||19||

स॥ अनन्तबाहुं (त्वां पश्यामि) शशि सूर्य नेत्रम् (त्वां पश्यामि) दीप्तहुताशवक्त्रम् (त्वां पश्यामि) स्वतेजसा इदं विश्वम् तपन्तम् त्वाम् पश्यामि ||19||

Sloka meanings:

अनादि मध्यान्तं - the one with no beginning, no middle and no end
अनन्त वीर्यं - one with limitless valor
शशि सूर्य नेत्रम् - with moon and sun as the eyes
दीप्तहुताशवक्त्रम् - with a face like that of blazing fire
स्वतेजसा इदं विश्वम् तपन्तम् - with Your brilliance scorching this universe
त्वाम् पश्यामि - I see You

Sloka summary:

"I see You as the one with no beginning, no middle and no end, the one with limitless valor, with moon and sun as the eyes, with a face like that of blazing fire. With Your own brilliance, You scorch this universe." ||19||

Sloka 20

द्यावापृथिव्योरिदमन्तरम् हि
व्याप्तं त्वयैकेन दिशश्च सर्वाः |
दृष्ट्वाद्भुतं रूपमुग्रं तवेदम्
लोकत्रयं प्रव्यथितं महात्मन् ||20||

स॥ हे महात्मन्! द्यावापृथिव्योः इदं अन्तरम् सर्वाः दिशाः च त्वया एकेन व्याप्तं हि | उग्रं अद्भुतं इदं रूपम् दृष्ट्वा लोकत्रयम् प्रव्यधितम् ||20||

Sloka meanings:

द्यावापृथिव्योः - of earth and heaven
इदं अन्तरम् - the place in between
सर्वाः दिशाः च - all the directions too
त्वया एकेन व्याप्तं हि - are pervaded by You alone
उग्रं अद्भुतं इदं रूपम् - this menacing and wonderful form
दृष्ट्वा - seeing
लोकत्रयम् प्रव्यधितम् - the three worlds are terrified

Sloka summary:

"Oh Mahatma, the place in between earth and heaven, and all the directions too, are pervaded by You alone. Seeing this menacing and wonderful form, the three worlds are terrified." ||20||

Sloka 21

अमीहि त्वां सुरसंघा विशन्ति
केचित्भीताः प्रांजलयो गृणन्ति |
स्वस्तीत्युक्त्वा महर्षि सिद्धिसंघाः
स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ||21||

स॥ अमी सुरसंघाः त्वाम् विशन्ति हि (प्रविशन्ति हि) | केचित् भीताः प्रांजलयः (कृतांजलिः) गृणन्ति | महर्षि सिद्धसंघाः स्वस्ति इति उक्त्वा पुष्कलाभिः स्तुतिभिः त्वां स्तुवन्ति ||21||

Sloka meanings:

अमी सुरसंघाः - these very group of gods
त्वाम् विशन्ति ह - entering You
केचित् भीताः - some are struck with fear
प्रांजलयः गृणन्ति - with joined palms extolling You
महर्षि सिद्धसंघाः स्वस्ति इति उक्त्वा -
legions of Maharshis and Siddhas having said may all be well
पुष्कलाभिः स्तुतिभिः त्वां स्तुवन्ति - fully meaningful hymns praising You

Sloka summary:

Groups of gods are entering You. Some are struck with fear and extol You with joined palms. Legions of Maharshis and Siddhas say, 'May all be well,' in hymns praising You." ||21||

Sloka 22

रुद्रातित्य वसवो ये च साध्या
विश्वेऽश्विनौ मरुतश्चोष्मपाश्च |
गन्धर्वयक्षासुरसिद्धसंघा
वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ||22||

स॥ रुद्रादित्याः वसवः ये च साध्याः विश्वे अश्विनौ मरुतः उष्मपाः च गंधर्वयक्षासुरसिद्धसंघाः (ये) च सर्वे एव विस्मिताः त्वां वीक्ष्यन्ते ||22||

Sloka meanings:

रुद्रादित्याः वसवः - Rudras, Adityas and Vasus
ये च साध्याः विश्वे अश्विनौ - those who are Sadhyas, Visve Devas, and the two Aswins
मरुतः उष्मपाः च - Maruts and Ushmapas too
गंधर्वयक्षासुरसिद्धसंघाः - legions of Gandharvas, Yakshas, Asuras, Siddhas
सर्वे एव विस्मिताः - all of them in wonder
त्वां वीक्ष्यन्ते - seeing You

Sloka summary:

"Rudras, Adityas, Vasus, and those who are Sadhyas, Visve devas, the two Aswins, Maruts and Ushmapas too, the legions of Gandharvas, Yakshas, Asuras, Siddhas—all of them see You in wonder." ||22||

Sloka 23

रूपं महत्ते बहुवक्त्रनेत्रं
महाबाहो बहुबाहूरुपादम् |
बहूदरं बहुदंष्ट्राकरालम्
दृष्ट्वा लोकाः प्रव्यधिता स्तथाऽहम् ||23||

स॥ हे महाबाहो! बहुवक्त्रनेत्रम् बहुबाहूरुपादम् बहूदरम् बहुदंष्ट्राकरालम् ते महत् रूपम् दृष्ट्वा लोकाः प्रव्यधिताः | तथा अहं च प्रव्यधितः ||23||

Sloka meanings:

बहुवक्त्र नेत्रम् - with many mouths and eyes
बहुबाहूरुपादम् - with many arms, thighs and feet
बहूदरम् - with many bellies
बहुदंष्ट्राकरालम् - fearsome with many teeth
ते महत् रूपम् दृष्ट्वा - seeing Your immense form
लोकाः प्रव्यधिताः - creatures are extremely distressed
तथा अहं च - and so am I

Sloka summary:

"Seeing Your immense form with many mouths and eyes, with many arms, thighs and feet, with many bellies, fearsome with many teeth, creatures are extremely distressed; so am I." ||23||

Sloka 24

नभः स्पृशम् दीप्तमनेकवर्णं
व्यात्ताननं दीप्तविशालनेत्रम् |
दृष्ट्वा हि त्वां प्रव्यधितान्तरात्मा
धृतिं न विन्दामि शमं च विष्णो ||24||

स॥ हे विष्णो! नभः स्पशं दीप्तं अनेकवर्णम् व्यात्ताननम् दीप्तविशालनेत्रम् त्वां दृष्ट्वा प्रव्यधितान्तरात्मा अहं धृतिं शमं च न विन्दामि ||24||

Sloka meanings:

नभः स्पृशं दीप्तं - touching the sky and blazing
अनेकवर्णम् - with many hues
व्यात्ताननम् - with an open mouth
दीप्तविशालनेत्रम् - with large eyes which are fiery
त्वां दृष्ट्वा - seeing You
प्रव्यधितान्तरात्मा अहं - distressed in my mind, I
धृतिं शमं च न विन्दामि - not having courage or inner calm

Sloka summary:

"Distressed in my mind, I do not have courage or inner calm as I see You touch the sky and blaze with many hues, with an open mouth, with large eyes that are fiery." ||24||

Sloka 25

दंष्ट्राकरालानि च ते मुखानि
दृष्ट्वैव कालानल सन्निभानि |
दिशो न जाने न लभे च शर्म
प्रशीद देवेश जगन्निवास ||25||

स॥ दंष्ट्राकरालानि कालानलसन्निभानिच ते मुखानि दृष्ट्वा दिशः न जाने | शर्म च न एव लभे | देवेश जगन्निवास प्रसीद ||25||

Sloka meanings:

दंष्ट्राकरालानि - fearsome with teeth
दृष्ट्वैव कालानल सन्निभानि - looking like fire at the time of dissolution
ते मुखानि दृष्ट्वा - seeing Your faces
दिशः न जाने - I lost sense of the directions
शर्म च न एव लभे - I cannot find joy
देवेश जगन्निवास प्रसीद - O Lord of Lords, Lord of the universe, be gracious

Sloka summary:

"Seeing Your faces fearsome with teeth and looking like fire at the time of dissolution,
I lost sense of the directions. I cannot find joy. O Lord of lords, Lord of the universe, be gracious." ||25||

Sloka 26

अमीच त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनि पालसंघैः |
भीष्मद्रोणस्सूत पुत्र स्तथाऽसौ
सहस्मदीयैरपि योधमुख्यैः ||26||

स॥ अमी धृतराष्ट्रस्य पुत्राः सर्वे भीष्मः द्रोणः असौ सूतपुत्रः अवनिपालसंघैः सह एव तथा अस्मदीयैः योधमुख्यैः अपि (त्वां प्रविशंति) ||26||

Sloka meanings:

अमी धृतराष्ट्रस्य पुत्राः सर्वे - all those sons of Dhritarashtra
भीष्मः द्रोणः असौ सूतपुत्रः - Bhishma, Drona, as also the son of Suta
अवनिपालसंघैः सह - along with groups of other rulers
तथा अस्मदीयैः योधमुख्यैः अपि - as also other prominent warriors from our side
(त्वां प्रविशंति) - are entering You

Sloka summary:

"All those sons of Dhritarashtra, Bhishma, Drona, as also the son of Suta, along with groups of other rulers and other prominent warriors from our side (are entering You)." ||26||

Sloka 27

वक्त्राणि ते त्वरमाणा विशन्ति
दंष्ट्राकरालानि भयानिकानि |
केचिद्विलग्ना दशनान्तरेषु
संदृश्यन्ते चूर्नितैरुत्तमांगैः ||27||

स॥ त्वरमानाः दंष्ट्राकरालानि भयानकानि मुखानि प्रविशन्ति | केचित् दशनान्तरेषु विलग्नाः चूर्णितैः उत्तमांगैः संदृश्यन्ते ||27||

Sloka meanings:

त्वरमानाः - (as if) in a hurry
दंष्ट्राकरालानि - fearsome teeth
भयानकानि मुखानि - with terrifying faces
प्रविशन्ति - entering
केचित् दशनान्तरेषु विलग्नाः - some caught between the teeth
चूर्णितैः उत्तमांगैः संदृश्यन्ते - are seen with crushed limbs

Sloka summary:

"Some are entering the terrifying mouths with fearsome teeth, as if in a hurry. Some who are caught between the teeth are seen with crushed limbs." ||27||

Arjuna explains the procession of all those who enter Bhagavan with a simile in Slokas 28 and 29.

Sloka 28

यथानदीनां बहवोऽम्बुवेगाः
समुद्रमेवाभिमुखा द्रवन्ति |
तथा त्वामी नरलोकवीरा
विशन्ति वक्त्राण्यभिविज्वलन्ति ||28||

स॥ यथा बहवः नदीनां अंबु वेगाः समुद्रं एव अभिमुखाः द्रवन्ति तथा अमी नरलोक वीराः अभिविज्वलंति वक्त्राणि विशन्ति (प्रविशंति) ||28||

Sloka meanings:

यथा बहवः नदीनां अंबु वेगाः - just as the many river waters rush
समुद्रं एव अभिमुखाः द्रवन्ति - flow towards the ocean only
तथा अमी नरलोक वीराः - similarly all those warriors of the earth
अभिविज्वलंति वक्त्राणि - mouths which are blazing
त्वां विशन्ति - entering You

Sloka summary:

"Just as the many river waters rush and flow towards the ocean, all those warriors of the earth enter Your blazing mouths." ||28||

Sloka 29

यथा प्रदीप्तं ज्वलनंपतंगा
विशन्ति नाशाय समृद्धवेगाः |
तथैव नाशाय विशन्ति लोकाः
तवापि वक्त्राणि समृद्दवेगाः ||29||

स॥ यथा पतंगाः नाशाय समृद्धवेगाः प्रदीप्तम् ज्वलनम् विशन्ति तथा एव लोकाः अपि समृद्धवेगाः नाशाय तव वक्त्राणि विशन्ति (प्रविशन्ति) ||29||

Sloka meanings:

यथा पतंगाः नाशाय समृद्धवेगाः - just as moths with increased speeds rush for destruction
प्रदीप्तम् ज्वलनम् विशन्ति - entering the glowing fire
तथा एव लोकाः अपि नाशाय समृद्धवेगाः - similarly all creatures for their destruction with increased speeds
तव वक्त्राणि विशन्ति - enter Your mouths

Sloka summary:

"Just as moths with increased speeds rush towards their destruction in a glowing fire similarly all creatures enter Your mouths for their own destruction." ||29||

There are two similes in this chapter. One is the river waters rushing towards the ocean to reach their end, a datum. The second simile relates to the moth, a sentient being that rushes towards its end. Both depict the persons rushing into the mouth of the Virat Swarup (Universal Form) as seen by Arjuna.

Sloka 30

लेलिह्यसे ग्रसमानस्समन्ता
ल्लोकान् समग्रान् वदनैर्ज्वलद्भिः |
तेजोभिरापूर्य जगत्समग्रं
भासस्तवोग्राः प्रतपन्ति विष्णो ||30||

स॥ हे विष्णो! ज्वलद्भिः वदनैः समग्रान् लोकान् समन्तात् ग्रसमानः लेलिह्यसे | तव उग्राः भासः तेजोभिः समग्रं जगत् आपूर्य प्रतपन्ति ||30||

Sloka meanings:

ज्वलद्भिः वदनैः - with blazing mouths
समग्रान् लोकान् समन्तात् ग्रसमानः - devouring all the creatures from all sides
लेलिह्यसे - licking your lips
समग्रं जगत् आपूर्य - completely filling the whole world
तेजोभिः - with brilliance
तव उग्राः भासः - Your fierce flames
प्रतपन्ति - scorching

Sloka summary:

"Licking Your lips, devouring all the creatures from all sides with Your blazing mouths,
O Vishnu, completely filling the whole world with brilliance, Your fierce flames are scorching." ||30||

Sloka 31

अख्याहि मे को भवानुग्र रूपो
नमोऽस्तु ते देववर प्रसीद |
विज्ञातु मिच्छामि भवन्तमाद्यं
न हि प्रजानामि तव प्रवृत्तिम् ||31||

स॥ देव वर! प्रसीद | उग्ररूपः भवान् कः | मे अख्याहि | हि तवप्रवृत्तिम् न जानामि | आद्यं भवन्तम् विज्ञातुम् इच्छामि | ते नमः ||31||

Sloka meanings:

देव वर! प्रसीद - supreme among Gods, be gracious
उग्ररूपः भवान् कः - with that cruel form, who are You?
मे अख्याहि - please tell me
हि तवप्रवृत्तिम् न जानामि - because I am unable to know Your activity
आद्यं भवन्तम् - You the primal one
विज्ञातुम् इच्छामि - want to know
ते नमः - salutations to You

Sloka summary:

"Supreme among Gods, be gracious. With that cruel form, who are You? Please tell me.
I want to know You, the primal one. Salutations to you." ||31||

Bhagavan answers Arjuna, who was afraid of that cruel form, in the next three slokas.

Sloka 32

श्री भगवानुवाच:
कालोऽस्मि लोकक्षयकृत्प्रवृद्धो
लोकान् समाहर्तुमिह प्रवृत्तः |
ऋतेऽपि त्वा न भवष्यन्ति सर्वे
येऽवस्थिताः प्रत्यनीकेषु योधाः ||32||

स॥ कालोस्मि(अहम्) लोक क्षयकृत् प्रवृद्धः | लोकान् समाहर्तुं इह प्रवृत्तः | प्रत्यनीकेषु ये योधाः अवस्थिताः (ते) सर्वे त्वा ऋतेपि न भविष्यन्ति ||32||

Sloka meanings:

कालोस्मि - I am Death
लोक क्षयकृत् प्रवृद्धः - grown for the dissolution of the world
लोकान् समाहर्तुं इह प्रवृत्तः - I have become active for devouring the people
प्रत्यनीकेषु ये योधाः अवस्थिताः - the warriors in the confronting armies arrayed
सर्वे त्वा ऋतेपि - all of them, even without you
न भविष्यन्ति - will cease to exist

Sloka summary:

"I am Death, grown for the dissolution of the world. I have become active for devouring the people. All of the warriors arrayed in confronting armies will cease to exist, even without you." ||32||

Sloka 33

तस्मात्वमुत्तिष्ठ यशो लभस्व
जित्वा शत्रून् भुंक्ष्व राज्यं समृद्धम् |
मयैवेते निहताः पूर्वमेव
निमित्तमात्रं भव सव्यसाचिन् ||33||

स॥ तस्मात् त्वं उत्तिष्ठ | शत्रून् जित्वा यशः लभस्व |समृद्धं राज्यं भुज्ञ्ख्व। एते मया ऎव पूर्वं एव निहताः | हे सव्यसाचिन् (त्वं) निमित्तमात्रं भव ||33||

Sloka meanings:

तस्मात् त्वं उत्तिष्ठ - hence you get up
शत्रून् जित्वा यशः लभस्व - defeating the enemies attain fame
समृद्धं राज्यं भुज्ञ्ख्व - enjoy the prosperous kingdom
एते मया ऎव पूर्वं एव निहताः - these warriors have been killed by Me before
हे सव्यसाचिन् (त्वं) निमित्तमात्रं भव - O Savya Sachi, be merely the instrument

Sloka summary:

"O Savya Sachi, hence you get up. Defeating the enemies, attain fame. Enjoy the prosperous kingdom. These warriors have been killed by Me before. O Savya Sachi, be merely the instrument." ||33||

"निमित्तमात्रं भव" means, "be the instrument of action." Krishna says this not only to Arjuna but to the whole world. The ignorant think that everything has been accomplished by themselves. Thinking that they their lives , they also become the owners of all their sorrows. The Gita says that all actions are to be performed as offerings to God.

Sloka 34

द्रोणं च भीष्मं च जयद्रथं च
कर्णम् तथाऽनान्यपि योधवीरान् |
मयाहतां स्त्वं जहि माव्यधिष्ठा
युध्यस्व जेतासि रणे सपत्नान् ||34||

स॥ मया हतान् द्रोणं च भीष्मं च जयद्रथं च कर्णम् तथा अन्यान् योधवीरान् अपि त्वं जहि | माव्यधिष्टाः | युध्यस्व | रणे सपत्नान् जेतासि ||34||

Sloka meanings:

मया हतान् - killed by Me
द्रोणं च भीष्मं च - Drona Bhishma
जयद्रथं च कर्णम् तथा अन्यान् योधवीरान् अपि - Jayadratha, Karna, and other warriors
त्वं जहि - you kill them
माव्यधिष्टाः - be not afraid
युध्यस्व - take up the fight
रणे सपत्नान् जेतासि - in the battle you can conquer the enemies

Sloka summary:

"You kill Drona, Bhishma, Jayadratha, Karna, and other warriors who are already slain by Me. Be not afraid. Take up the fight. You can conquer the enemies in the battle." ||34||

There will be many battles in life. One has to face problems without fear. "जेतासि" implies that good will result if problems are faced properly. Here, Krishna tells this to Arjuna, but it is applicable to all of us.

Sloka 35

संजय उवाच:
एतच्छ्रुत्वावचनं केशवस्य
कृतांजलिर्वेपमानः किरीटी |
नमस्कृत्वा भूययेवाह कृष्णं
सगद्गदं भीत भीतः प्रणम्य ||35||

स॥ किरीटी केशवस्य एतत् वचनं श्रुत्वा वेपमानः कृतांजलिः कृष्णं नमस्कृत्वा भीत भीतः प्रणम्य सगद्गदम् भूय एव (इदं) आह ||35||

Sloka meanings:

किरीटी केशवस्य एतत् वचनं श्रुत्वा - Arjuna hearing these words of Kesava
वेपमानः कृतांजलिः कृष्णं नमस्कृत्वा - trembling, with folded hands, saluting Krishna
भीत भीतः प्रणम्य - bowing with fear
सगद्गदम् - with a faltering voice
भूय एव (इदं) आह - again spoke as follows

Sloka summary:

Sanjaya said:
"Arjuna, hearing these words of Kesava, trembling, saluting Krishna with folded hands,
bowing with fear, again spoke with a faltering voice." ||35||

Sloka 36

अर्जुन उवाच:
स्थाने हृषीकेश तव प्रकीर्त्या
जगत्प्रहृष्यत्यनुरज्यते च |
रक्षांसि भीतानि दिशो द्रवन्ति
सर्वे नमस्यन्ति च सिद्धसंघाः ||36||

स॥ हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यति | अनुरज्यते च | रक्षांसि भीतानि दिशः द्रवन्ति | सर्वे सिद्धसंघाः नमस्यन्ति च | (एतानि) स्थाने ||36||

Sloka meanings:

तव प्रकीर्त्या - extolling Your name
जगत् प्रहृष्यति - whole world is gratified
अनुरज्यते च - becomes attracted too
रक्षांसि भीतानि दिशः द्रवन्ति - Rakshasas run in fear in all directions
सर्वे सिद्धसंघाः - all the legions of Siddhas
नमस्यन्ति च - saluting You नमस्करिंचुचुन्नवि
(एतानि) स्थाने - (this) is indeed appropriate

Sloka summary:

"Extolling Your name, the whole world is gratified and becomes attracted too. Rakshasas run in fear in all directions. All the legions of Siddhas are saluting You. This is indeed appropriate." ||36||

Sloka 37

कस्माच्च ते न नमेरन्महात्मन्
गरीयसे ब्रह्मणोऽप्यादिकर्त्रे |
अनन्त देवेश जगन्निवास
त्वमक्षरं सदसतत्परं यत् ||37||

स॥ महात्मन्! अनन्त (रूपा) देवेश जगन्निवास सत् असत् च यत् (अस्ति) तत्परम् अक्षरम् (ब्रह्मम्) त्वं असि | ब्रह्मणः अपि आदि कर्त्रे (तथैव) | गरीयसे ते कस्मात् न नमेरन् ||37||

Sloka meanings:

महात्मन्! अनन्त (रूपा) देवेश जगन्निवास -
Mahatma, Infinite One, Lord of Gods, Abode of Universe
सत् असत् च यत् (अस्ति) -
that which is real and unreal too
तत्परम् - beyond that
अक्षरम् (ब्रह्मम्) त्वं असि - You are the imperishable Brahman
ब्रह्मणः अपि आदि कर्त्रे - You are the creator of Brahma too
गरीयसे ते - greater than them
कस्मात् न नमेरन् – why won't they salute You?

Sloka summary:

"Mahatma, Infinite One, Lord of Gods, Abode of the Universe, beyond that which is real and unreal, You are the imperishable Brahman. You are the creator of Brahma too. You are greater than them. Why won't they salute You?" ||37||

Sloka 38

त्वामादि देवः पुरुषः पुराणः
त्वमस्य विश्वस्य परं निधानम् |
वेत्ताऽसि वेद्यं च परं च धाम
त्वया ततं विश्वमनन्त रूप ||38||

स॥ हे अनन्त रूप त्वं आदि देवः | त्वं पुराणपुरुषः | अस्य विश्वस्य परं निधानम् | वेत्ता च | वेद्यं च |परंधाम च असि | त्वया एतत् विश्वम् ततम् ||38||

Sloka meanings:

त्वं आदि देवः - You are the primal Deity
त्वं पुराणपुरुषः - You are the ancient one
अस्य विश्वस्य परं निधानम् - the support for the entire Universe
वेत्ता च वेद्यं च - knower and the one to be known too
परंधाम च असि - You are the Supreme Abode
त्वया एतत् विश्वम् ततम् - this universe if pervaded by You

Sloka summary:

"You are the primal Deity. You are the ancient one. You are the support for the entire Universe. You are the knower and the one to be known. You are the Supreme abode. This Universe if pervaded by You." ||38||

Sloka 39

वायुर्यमोग्निर्वरुणः शशांकः
प्रजापतिस्त्वं प्रपितामहश्च |
नमो नमस्तेऽस्तु सहस्रकृत्यः
पुनश्च भूयोऽपि नमो नमस्ते ||39||

स॥ वायुः यमः अग्निः वरुणः शशांकः प्रजापतिः प्रपितामहः त्वं असि | ते सहसकृत्यः नमोनमः अस्तु | ते पुनः च नमः | भूयः अपि नमः ||39||

Sloka meanings:

वायुः यमः अग्निः वरुणः - Vayu, Yama, Fire, and Varuna
शशांकः प्रजापतिः प्रपितामहः - the Moon, Prajapati, Grandsire too
त्वं असि - You are
ते सहसकृत्यः नमोनमः अस्तु - a thousand salutations to You
ते पुनः च नमः - salutations to You again
भूयः अपि नमः - gain salutations

Sloka summary:

"You are Vayu, Yama, Fire, Varuna, the Moon, Prajapati, and Grandsire, too. A thousand salutations to You. Salutations to You again, and again salutations." ||40||

Sloka 40

नमो पुरस्तादथ पृष्टतस्ते
नमोऽस्तु ते सर्वत एव सर्व |
अनन्तवीर्या मितमिक्रमस्त्वम्
सर्वं समाप्नोषि ततोऽसि सर्वः ||40||

स॥ सर्व पुरस्तात् पृष्ठतः सर्वत एव नमः अस्तु | (त्वं) अनन्तवीर्यामितविक्रमः | त्वं सर्वं समप्नोषि | ततः सर्वः असि ||40||

Sloka meanings:

सर्व पुरस्तात् पृष्ठतः नमः अस्तु - O Krishna, salutations to You from the front, from the back
सर्वत एव - from all around
(त्वं) अनन्तवीर्यामितविक्रमः -
You are with limitless strength, limitless skill
त्वं सर्वं समप्नोषि - You pervade everything
ततः सर्वः असि - so You are everything

Sloka summary:

"O Krishna, salutations to You from the front, from the back, from all around. You are with limitless strength, limitless skill. You pervade everything. So You are everything." ||40||

Sloka 41

सखेति मत्वा प्रसभं यदुक्तम्
हे कृष्ण हे यदव हे सखेति |
अजानता महिमानं तवेदं
मया प्रमादात्प्रणयेन वापि ||41|

स॥ हे अच्युत! तव इदं महिमानम् अजानता मया प्रमादात् प्रणयेन वा अपि सखा इति मत्वा हे कृष्ण हे यादव हे सखा इति प्रसभम् यत् उक्तं (तत् मये) ||41||

Sloka meanings:

तव इदं महिमानम् अजानता - not knowing Your greatness
मया प्रमादात् प्रणयेन वा अपि - by me in ignorance and out of friendship
सखा इति मत्वा - thinking of You as a friend
हे कृष्ण हे यादव हे सखा इति प्रसभम् यत् उक्तं -
O Krishna, O Yadava, O Friend spoken thoughtlessly
(तत् क्षामये) - (that is to be pardoned)

Sloka summary:

"Not knowing Your greatness, thinking of You as a friend, O Krishna, O Yadava, O Friend spoken thoughtlessly by me in ignorance and out of friendship, (that is to be pardoned)." ||41||

Sloka 42

यच्चापहासार्थमसत्कृतोऽसि
विहारशय्यासनभोजनेषु |
एकोऽथवाप्यच्युत तत्समक्षं
तत्क्षामये त्वामहमप्रमेयम् ||42||

स॥ हे अच्युत! विहारशय्यासनभोजनेषु एकः अथवा तत समक्षं अपि अपहासार्थम् असत्कृतः असि | यत् च तत् अप्रमेयम् त्वां अहं क्षामये ||42||

Sloka meanings:

विहारशय्यासनभोजनेषु -
while playing, while on the bed, while on a seat, while eating
एकः अथवा - ऒक्कडिवे उन्नप्पु - You are alone
तत समक्षं अपि - in front of others
अपहासार्थम् - for fun
असत्कृतः असि – treated discourteously at
यत् च तत् - for all that
अप्रमेयम् त्वां अहं क्षामये - by You, the incomprehensible one, may I be pardoned

Sloka summary:

"While playing, while on the bed, while on a seat, while eating, when You are alone or in front of others, treated discourteously out of fun. For all that, may I be pardoned by You, the incomprehensible one." ||42||

Sloka 43

पिताऽसि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्गरीयान् |
न त्वत्समोऽस्त्यभ्यद्धिकः कुतोऽन्यो
लोकत्रयेऽप्यप्रतिमप्रभाव ||43||

स॥ अप्रतिमप्रभाव त्वं चराचरस्य अस्य लोकस्य पिता असि | पूज्यः च | गरीयान् गुरुः असि | लोकत्रये अपि त्वत् समः न अस्ति | अभ्यधिकः अन्यः कुतः ||43||

Sloka meanings:

अप्रतिमप्रभाव - of unrivalled power
चराचरस्य - moving and unmoving
त्वं अस्य लोकस्य पिता असि - You are the Father of this world
पूज्यः च - worthy of being worshipped
गरीयान् गुरुः असि - best of teachers
लोकत्रये अपि त्वत् समः न अस्ति -
in the three worlds there are none to equal You
अभ्यधिकः अन्यः कुतः - how can anyone be greater than You

Sloka summary:

"O one of unrivalled power, You are the Father of this world of moving and unmoving things. You are worthy of being worshipped, being the best of teachers. In the three worlds there is none to equal You. How can anyone be greater than You?" ||43||

Sloka 44

तस्मात्प्रणम्य प्रणिधाय कायं
प्रसादये त्वामहमीश मीड्यम् |
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम् ||44||

स॥ तस्मात् कायं प्रणिधाय प्रणम्य त्वां ईशम् ईढ्यं प्रसादये | देव देवा पुत्रस्य (अपराधाः) पिता इव सख्युः सखा इव प्रियायाः प्रियः इव (मे अपराधं) सोढुं अर्हसि ||44||

Sloka meanings:

तस्मात् कायं प्रणिधाय प्रणम्य - so bowing down, prostrating to You with the body
त्वां ईशम् ईढ्यं प्रसादये - seek to propitiate You, the God worthy of being praised by all
देव देवा पुत्रस्य (अपराधाः) पिता इव - O Lord of Lords like a father towards his son's (faults)
सख्युः सखा इव प्रियायाः प्रियः इव - friend towards his friend's (faults) and a lover towards his love's (faults)
सोढुं अर्हसि - forgive me (my faults)

Sloka summary:

"So bowing down, prostrating to You with the body, I seek to propitiate You, the God worthy of being praised by all. O Lord of Lords, like a father towards his son's faults, a friend towards his friend's faults, and a lover towards his love's faults, forgive my faults." ||44||

Sloka 45

अदृष्ट पूर्वं हृषितोऽस्मि दृष्ट्वा
भयेन च प्रव्यथितं मनो मे |
तदेव मे दर्शय देव रूपं
प्रशीद देवेश जगन्निवास ||45||

स॥ अदृष्ट पूर्वं दृष्ट्वा हृषितः अस्मि | मे मनः च भयेन प्रव्यधितं | हे देव! जगन्निवास प्रसीद ||45||

Sloka meanings:

अदृष्ट पूर्वं दृष्ट्वा हृषितः अस्मि - seeing what has never been seen before, I am delighted
मे मनः च भयेन प्रव्यधितं - my mind is distressed with fear
तदेव मे दर्शय देव रूपं - so show me the familiar form
हे देव! जगन्निवास प्रसीद - O Supreme Lord, Abode of the Universe, be gracious

Sloka summary:

"Seeing what has never been seen before, I am delighted. (At the same time) my mind is distressed with fear. So show me that familiar form. O Supreme Lord, Abode of the Universe, be gracious." ||45||

Sloka 46

किरीटिनं गदिनं चक्रहस्तं
इच्छामित्वां द्रष्टुमहं तथैव |
तेनैव रूपेण चतुर्भुजेन
सहस्रबाहो भव विश्वमूर्ते ||46||

स॥ अहं त्वां किरीटिनम् गदिनं चक्रहस्तं तथा ऎव द्रष्टुं इच्छामि | सहस्रबाहो विश्वमूर्ते चतुर्भुजेन तेन रूपेण एव भव ||46||

Sloka meanings:

अहं - I
त्वां किरीटिनम् गदिनं चक्रहस्तं - you as Kiriti, the one with the mace, the one with the discus
तथा ऎव द्रष्टुं इच्छामि - wish to see You that way only
सहस्रबाहो विश्वमूर्ते - O Thousand-Armed One, Lord of the Universe
चतुर्भुजेन तेन रूपेण एव भव - be the form with the four arms

Sloka summary:

"I wish to see You as Kiriti, the one with the mace, the one with the discus in the hand. O Thousand-Armed One, Lord of the Universe, be the form with four arms." ||46||

Sloka 47

श्रीभगवानुवाच:
मया प्रसन्नेन तवार्जुनेदं
रूपं परं दर्शित मात्मयोगात् |
तेजोमयं विश्वमनन्त माद्यं
यन्मे त्वदन्येन न दृष्ट पूर्वम् ||47||

स॥ हे अर्जुन! मे यत् इदं परं तेजोमयम् विश्वम् अनन्तम् आद्यं त्वदन्येन न दृष्टपूर्वम् रूपम् तत् (रूपम्) प्रसन्नेन मया आत्मयोगात् तव दर्शितम् ||47||

Sloka meanings:

मे यत् इदं परं रूपम् - that supreme form of Me
तेजोमयम् विश्वम् अनन्तम् आद्यं - which is effulgent, which is cosmic, which is infinite, which is primeval
त्वदन्येन न दृष्टपूर्वम् - त्वत् अन्येन न दृष्ठपूर्वम् -
apart from you not seen by anybody else
तत् (रूपम्) - that form
तव प्रसन्नेन मया दर्शितम् - was shown to you by Me who was pleased
आत्मयोगात् - with the power of My Yoga

Sloka summary:

"Pleased with you, I have shown you with the power of My Yoga, that supreme form of Me which is effulgent, which is cosmic, which is infinite, which is primeval, and not seen by anybody apart from you." ||47||

Sloka 48

न वेदयज्ञाध्ययनैर्नदानैः
न च क्रियाभिर्न तपोभिरुग्रैः।
एवं रूपः शक्य अहं नृलोके
द्रष्टुं त्वदन्येन कुरुप्रवीर ||48||

स॥ हे क्रुरुप्रवीर | एवं रूपः अहम् नृलोके त्वदन्येन न दृष्ठः | वेदयज्ञाध्ययनैः दानैः क्रियाभिः उग्रैः तपोभिः द्रष्टुम् न शक्यः || 48||

Sloka meanings:

एवं रूपः अहम् नृलोके - in the human world this form of Mine
त्वदन्येन न दृष्ठः - not seen by anybody other than you
वेदयज्ञाध्ययनैः दानैः क्रियाभिः - through the study of the Vedas, sacrifices, charities or rituals
उग्रैः तपोभिः द्रष्टुम् न शक्यः - severe austerities, penance, not possible to see

Sloka summary:

"Arjuna, in the human world, no one has seen this form of Mine but you. It is not possible to see (this form) through the study of the Vedas, or through sacrifices, charities or rituals." ||48||

Sloka 49

माते व्यथा माच विमूढभावो
दृष्ट्वा रूपं घोरमीद्रुज्ञ्ममेदं |
व्यपेतभीः प्रीतिमनाः पुनस्त्वं
तदेव मे रूपमिदं प्रपश्य ||49||

स॥ ई दृक् घोरं मम इदं रूपम् दृष्ट्वा ते व्यथा मा | विमूढभावः च न | त्वं व्यपेतभीः प्रीतमनाः (भव) | मे तत् इदं रूपं एव पुनः प्रपश्य ||49||

Sloka meanings:

मम रूपम् ई दृक् घोरं दृष्ट्वा - seeing this terrible form of Mine
ते व्यथा मा - you do not get distressed
विमूढभावः च न - not have bewildered mind too
त्वं व्यपेतभीः प्रीतमनाः (भव) - You be free from fear and gladdened in mind
मे तत् इदं रूपं - that previous form of Mine
एव पुनः प्रपश्य - see again

Sloka summary:

"Do not become distressed seeing this terrible form of Mine, nor become bewildered in your mind. Be free from fear and gladdened in mind and see again that previous form of mine." ||49||

Sloka 50

संजय उवाच:
इत्यर्जुनं वासुदेवः तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः |
आश्वासयामास च भीतमेनं
भूत्वा पुनः सौम्यवपुर्महात्मा ||50||

स॥ इति वासुदेवः अर्जुनम् उक्त्वा तथा स्वकं रूपं भूयः दर्शयामास | महात्मा पुनः च सौम्यवपुः भूत्वा भीतं एनम् (अर्जुनम्) आश्वासयामास ||50||

Sloka meanings:

इति वासुदेवः अर्जुनम् उक्त्वा - Vasudeva having thus spoken to Arjuna
तथा स्वकं रूपं भूयः दर्शयामास - then showed his familiar form
महात्मा पुनः च सौम्यवपुः भूत्वा - that Mahatma assuming His gentle form
भीतं एनम् (अर्जुनम्) आश्वासयामास - consoled the terrified one

Sloka summary:

Sanjaya said:
"Vasudeva, having thus spoken to Arjuna, then showed His familiar form.
That Mahatma assuming His gentle form consoled the terrified one (Arjuna)." ||50||

Sloka 51

अर्जुन उवाच:
दृष्ट्वेदं मानुषं रूपं तवसौम्यं जनार्दन |
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ||51||

स॥ हेजनार्दन! तव सौम्यं इदं मानुषं रूपम् दृष्ट्वा इदानीम् स चेताः संवृत्तः | प्रकृतिं गतः अस्मि ||51||

Sloka meanings:

तव सौम्यं मानुषं रूपम् दृष्ट्वा - seeing Your gentle human form
इदानीम् संवृत्तः चेताः - now I am of calm mind
प्रकृतिं गतः अस्मि - I regained my normal state

Sloka summary:

Arjuna said:
"O Janardana, seeing Your gentle human form, now I am of calm mind.
I have regained my normal state." ||51||

Sloka 52

श्रीभगवानुवाच:
सुदुर्दर्शमिदं रूपं दृष्टवानपि यन्मम |
देवा अप्यस्य रूपस्य नित्यं दर्शन कांक्षिणः ||52||

स॥ मम यत् (रूपं) दृष्टवान् असि तत् इदं रूपं सुदुर्दर्शम् | देवाः अपि नित्यं अस्य रूपस्य दर्शन कांक्षिणः || 52||

Sloka meanings:

मम यत् (रूपं) दृष्टवान् असि - the form which You have seen
तत् इदं रूपं सुदुर्दर्शम् - that form is difficult to behold
देवाः अपि नित्यं अस्य रूपस्य दर्शन कांक्षिणः -
Gods too always wish to see this form

Sloka summary:

"The form which you have seen is difficult to behold. Gods too always wish to see this form." ||52||

Sloka 53

नाहं वैदैर्न तपसा न दानेन न चेज्यया |
शक्यं एवं विधो द्रष्टुं दृष्टवानसि मां यथा ||53||

स॥ माम् यथा दृष्टवान् असि एवं विधः अहं वैदैः द्रष्टुम् न शक्यः | तपसा च न (शक्यः) | दानेन च न (शयः) | इज्यया (यज्ञेन) च न (शक्यामि) ||53||

Sloka meanings:

माम् यथा दृष्टवान् असि - the way you have seen Me
एवं विधः - that form
अहं वैदैः द्रष्टुम् न शक्यः - I cannot be seen by (those proficient in) the Vedas
तपसा च न (शक्यः) - by austerities too
दानेन च न (शक्यः) - by (giving away) gifts too
इज्यया (यज्ञेन) च न (शक्यामि) - by (performing) Sacrifices

Sloka summary:

"The way you have seen Me is not possible for those proficient in the Vedas or in austerities, or by those giving away gifts, or by those performing Sacrifices." ||53||

Sloka 54

भक्त्या त्वनन्यया शक्य अहमेवं विधोऽर्जुन |
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ||54||

स॥ परन्तप! एवं विधः अहम् अनन्यया भक्त्यातु तत्त्वेन ज्ञातुम् द्रष्ठुम् च प्रवेष्टुंच शक्यः अस्मि ||54||

Sloka meanings:

एवं विधः अहम् - this way
अनन्यया भक्त्यातु - with undivided devotion
तत्त्वेन ज्ञातुम् - to be known truly
द्रष्ठुम् च - to be seen
प्रवेष्टुंच - to merge into
अहम् शक्यः अस्मि - I am becoming possible

Sloka summary:

"O Parantapa, it is possible to know Me truly in this way, with undivided attention, to see Me, to merge into Me." ||54||

It is said that through undivided devotion, it is possible (1) to know Bhagavan fully, (2) to see Him, and (3) to merge into Him. "ज्ञातुं, द्रष्टुं, प्रवेष्टुं"—these are three steps. To know Bhagavan like this is the first step. As you reach nearer the truth of Bhagavan, you will be able to see that universal form ; this is the second step, which is best described by the word "करतलामलकम्." It means that you will see as clearly as the fruit in the center of your palm. When you see clearly, you are also then in a state in which you can merge into union with the Divine or that state of realization. This is the final step: Liberation.

Sloka 55

मत्कर्मकृन्मत्परमो मद्भक्तसंगवर्जितः |
निर्वैरः सर्वभूतेषु यस्स मामेति पाण्डव ||55||

स। हे पाण्दव! मत्कर्मकृत् मत्परमः मद्भक्तः संगवर्जितः सर्वभूतेषु निर्वैरः यः - सः माम् एति ||55||

Sloka meanings:

मत्कर्मकृत् - the one who performs actions for Me
मत्परमः - thinks of Me as the Supreme Goal
मद्भक्तः - be devoted to Me
संगवर्जितः - devoid of all attachments
सर्वभूतेषु निर्वैरः यः - free from enmity towards all beings
सः माम् एति - he will attain Me

Sloka summary:

"O Pandava, the one who performs actions for Me, thinks of Me as the Supreme Goal, and is devoted to Me, devoid of all attachments, free from enmity towards all beings, he will attain Me." ||55||

Shankaracharya says in his commentary, "सर्वस्य गीताशास्त्रस्य सारभूतः", that the "essential import of the entire Gita Sastra," aimed at liberation, is summarized in Sloka 55. He adds that this summary is for the purpose of practice ("अनुष्ठेयत्वेन"). One who is devoid of all attachments, one who is free from malice towards all beings, performing works for Him attains Him.

All of this has been heard before. But having witnessed the Supreme Form of Bhagavan, the words now attain an even more potent force. The Universal Form was thus intended to firm up the mind of Arjuna, the Bhakta, on the Supreme Being while reinforcing what Krishna had said earlier.

इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्म विद्यायां योग शास्त्रे
श्री कृष्णार्जुन संवादे विश्वरूप संदर्शन योगो नाम
एकादशोऽध्यायः ॥
॥ ओम् तत् सत्॥